Mantrapushanjali: मंत्र पुष्पांजली - Om yajnena yajnamayajanta

मंत्र पुष्पांजली

ॐ यज्ञेन यज्ञमयजन्त देवास्तनि- मंत्रपुष्पांजली 


ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने।
नमो वयं वैश्रवणाय कुर्महे।
स मस कामान् काम कामाय मह्यं।
कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय।
महाराजाय नम: ।
ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं
वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।
समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् ।
पृथीव्यै समुद्रपर्यंताया एकरा‌ळ इति ॥
ॐ तदप्येषः श्लोकोभिगीतो।
मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
॥ मंत्रपुष्पांजली समर्पयामि ॥



Om yajnena yajnamayajanta devaastani dharmani prathamaanyaasan |

Te ha naakam mahimana: sachanta yetra purve sadhya: santi deva: |
Om raajaadhiraajaaya prasahyasaahine namo vayam vaishravanaaya kurmahe |
Sa me kaamaan kaamakaamaaya mahyam | kameshwaro vaishravano dadatu |
Kuberaya vaishravanaya mahaarajaaya namah: | Om swasti | samrajyam,
Bhoujyam, swaraajyam, Vairaajyam, Parameshthyam, Raajyam, Mahaaraajyamadahipatyamayam Samaamtaparya Eesyat Saarvabhoumah : Saarvaayusha Aantaadaaparaardhat | Pruthivyai Samudraparyantaayaa Ekaraaliti || Tadapyesha:shloko bhigito “marutah: pariveshtaaro maruttasyaavasan gruhe | avikshitasya kaamaprervishvedevaah: sabhaasada eti” ||
    ----------------------
अजुन एक मंत्र पुष्पांजली तुम्हाला नक्कीच आवडेल

Comments